UP | HOME

शब्दशक्ती
शब्दे वाटू धन, जन लोकां….


ईशावास्योपनिषद्

ईशावास्यम् इदं सर्वम् यत्किंच जगत्यां जगत् ||

तेन त्यक्तेन भुंजीथा मा गृधः कस्यस्वित् धनम् ||१||

कुर्वन्नैवह कर्माणि जिजीवेषत शतम् समाः

एवम् त्वयि नान्यथे तोSस्ति न कर्म लिप्यते नरे ||२||

असूर्या नाम ते लोका अंधेन तमसावृता

तांस्ते प्रेत्याभिगच्छंति ये के चात्महनो जनाः ||३||

अनेजदेकम् मनसोजवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्

तद्धावतोन्यान् अत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ||४||

तदेजति तन्नैजति तद्दूरे तद्वंतिके

तदंतरस्य सर्वस्य तदुसर्वस्यास्य बाह्यतः ||५||

यस्तु सर्वाणि भूतानि आत्मन्येवानुपष्यति

सर्वभूतेषुचात्मानम् ततो न विजुगुप्सते ||६||

यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः

तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ||७||

स पर्यगात् शुक्रम्अकायम् अव्रणम् अस्नाविरम् शुद्धम् अपापविद्धम्

कविर्मनीषि परिभूः स्वयंभूः यथातथ्यतो अर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ||८||

अन्धतमः प्रविशन्ति ये अविद्यामुपासते

ततो भूय इव ते तमो ये उ विद्यायाम् रताः ||९||

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया

इति शुश्रुम धीराणाम् येनस्तद्विचचक्षिरे ||१०||

विद्यांच्या विद्यांच यस्तद्वेदोभयं सह

अविद्यया मृत्युम् तीर्त्वा विद्ययामृतमश्नुते ||११ ||

अंधतमःप्रविशन्ति ये असंभूतिमुपासते

ततो भूय इव ते तमो ये उ संभूत्याम् रताः ||१२||

अन्यदेवाहुर्संभवाअन्यदाहुरसंभवात्

इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे ||१३||

संभूतिंच विनाशंच यस्तद्वेदोभयं सह

विनाशेन मृत्युं तीर्त्वा संभूत्यामृतमश्नुते ||१४||

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं

तत्त्वम् पूषन् अपावृणु सत्यधर्माय दृष्टये ||१५||

पूषन्नेकर्षेयमसूर्यप्राजापत्य व्यूह रश्मीन्समूह तेजोयत्ते रूपं कल्याणतमम्

तत् ते पश्यामि योSअसावसौ पुरुषः सोहम् अस्मि ||१६||

वायुरनिलममृतमथेदं भस्मांतम् शरीरम्

ओम् क्रतो स्मर कृतम् स्मर क्रतो स्मर कृतम् स्मर ||१७||

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्

युयोधि अस्मद्जुहुराणमेनो भूयिष्ठां ते नमउक्तिम् विधेम ||१८||


अनुक्रमणिका

Author: ऋषी

Created: 2017-11-19 Sun 17:58